Chapter 2
गुरोः कृपया देवि मोक्षो ज्ञानं च लभ्यते । तस्मात् सर्वप्रयत्नेन गुरुः सेव्यो विशेषतः ॥१३॥
guroḥ kṛpayā devi mokṣo jñānaṃ ca labhyate; tasmāt sarva‑prayatnena guruḥ sevyo viśeṣataḥ ..13..
ध्यानमूलं गुरुर्मूर्तिḥ पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥१४॥
dhyāna‑mūlaṃ guror mūrtiḥ pūjā‑mūlaṃ guroḥ padam; mantra‑mūlaṃ guror vākyaṃ mokṣa‑mūlaṃ guroḥ kṛpā ..14..
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥१५॥
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ; guruḥ sākṣāt paraṃ brahma tasmai śrī‑gurave namaḥ ..15..
गुकारश्चान्धकारो वै रुकारस्तन्निवर्तकः । अन्धकारनिवर्तित्वात् गुरुरित्यभिधीयते ॥१६॥
gukāraś cāndhakāro vai rukāras tan‑nivartakaḥ; andhakāra‑nivartitvāt gurur ity abhidhīyate ..16..
गुणातीतो निराकारो निर्विकारो निरञ्जनः । ज्ञानरूपः सदाशान्तो गुरुः शम्भुः सनातनः ॥१७॥
guṇātīto nirākāro nirvikāro nirañjanaḥ; jñāna‑rūpaḥ sadā‑śānto guruḥ śambhuḥ sanātanaḥ ..17..
शिव एव गुरुर्साक्षात् शिवो नास्ति परो गुरुः । गुरुस्तत्त्वं परं ब्रह्म गुरौ परमकं पदम् ॥१८॥
śiva eva gurur sākṣāt śivo nāsti paro guruḥ; gurus tattvaṃ paraṃ brahma gurau paramakaṃ padam ..18..
गुरुं विना न ज्ञानं स्याद् गुरुं विना न मुक्तिः । गुरुं विना न शान्तिः स्याद् गुरुं विना न गतिः क्वचित् ॥१९॥
guruṃ vinā na jñānaṃ syād guruṃ vinā na muktiḥ; guruṃ vinā na śāntiḥ syād guruṃ vinā na gatiḥ kvacit ..19..
तस्मात् सर्वप्रयत्नेन गुरोः सेवा प्रकीर्तिता । तया प्रसादितो देवः प्रसन्नो ह्यभिवाञ्छितम् ॥२०॥
tasmāt sarva‑prayatnena guroḥ sevā prakīrtitā; tayā prasādito devaḥ prasanno hy abhivāñchitam ..20..
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२१॥
yasya deve parā bhaktir yathā deve tathā gurau; tasyaitē kathitā hy arthāḥ prakāśante mahātmanaḥ ..21..
गुरोराज्ञां न लङ्घेत न निर्विण्णो भवेद् गुरौ । गुरौ प्रसन्न इदं सर्वं प्रसन्नं भुवनेश्वरः ॥२२॥
guror ājñāṃ na laṅgheta na nirviṇṇo bhaved gurau; gurau prasanna idam sarvaṃ prasannaṃ bhuvaneśvaraḥ ..22..