Chapter 3
अहंकारं गुरुं त्यक्त्वा गुरोः सेवां समाचरेत् । अहंकारे हते देवि सिद्धिर्भवति नान्यथा ॥२३॥
ahaṃkāraṃ guruṃ tyaktvā guroḥ sevāṃ samācaret; ahaṃkāre hate devi siddhir bhavati nānyathā ..23..
देहभावं परित्यज्य चैतन्ये मनः स्थिरम् । गुरुचारणयोः सेव्या तदा सिद्धिर्न संशयः ॥२४॥
deha‑bhāvaṃ parityajya caitanye manaḥ sthiram; guru‑cāraṇayoḥ sevyā tadā siddhir na saṃśayaḥ ..24..
गुरोः कृपानुसारेण ज्ञानं भवति निश्चितम् । अतो गुरुप्रसादेन मोक्षसिद्धिर्न संशयः ॥२५॥
guroḥ kṛpānusāreṇa jñānaṃ bhavati niścitam; ato guru‑prasādena mokṣa‑siddhir na saṃśayaḥ ..25..
गुरुं विनाऽप्यशास्त्राणि न किञ्चिदुपयान्ति हि । गुरुमुखान्नृणां शास्त्रं सम्यग्ज्ञेयं विशेषतः ॥२६॥
guruṃ vināpy aśāstrāṇi na kiñcid upayānti hi; guru‑mukhān nṛṇāṃ śāstraṃ samyag jñeyaṃ viśeṣataḥ ..26..
गुरोः पादोदकं पीत्वा शिरसा धारयेद् बुधः । तत्पवित्रेण देहेऽस्य पापधूलिः प्रणश्यति ॥२७॥
guroḥ pādodakaṃ pītvā śirasā dhāryed budhaḥ; tat‑pavitreṇa dehe’sya pāpa‑dhūliḥ praṇaśyati ..27..
गुरोः प्रसादलाभेन सर्वलोकोऽपि तर्पितः । गुरुसेवां परां कुर्वन्सर्वं लभते मानवः ॥२८॥
guroḥ prasāda‑lābhena sarva‑loko’pi tarpitaḥ; guru‑sevāṃ parāṃ kurvan sarvaṃ labhate mānavaḥ ..28..
नित्यं गुरौ प्रतिष्ठाय नान्यं चिन्तयते यदि । तस्यान्तर्यामि देवेशः साधयत्यभिवाञ्छितम् ॥२९॥
nityaṃ gurau pratiṣṭhāya nānyaṃ cintayate yadi; tasyāntaryāmi deveśaḥ sādhayaty abhivāñchitam ..29..
गुरुर्ज्ञानप्रदः शान्तो दयालु: करुणानिधिः । तस्माद् गुरोः परं नास्ति त्रिषु लोकेषु किञ्चन ॥३०॥
gurur jñāna‑pradaḥ śānto dayāluḥ karuṇā‑nidhiḥ; tasmād guroḥ paraṃ nāsti triṣu lokeṣu kiñcana ..30..
गुरोराज्ञां परं मन्ये गुरोः सेवा परा मता । गुरोर्यः प्रियवक्ताऽस्ति स गच्छेद् परमां गतिम् ॥३१॥
guror ājñāṃ paraṃ manye guroḥ sevā parā matā; guror yaḥ priya‑vaktā’sti sa gacched paramāṃ gatim ..31..
गुरुपादरतिं कृत्वा सर्वकर्माणि सिध्यति । नान्यथा सिद्धिरस्ति हि गुरोः पादाम्बुसेवया ॥३२॥
guru‑pāda‑ratiṃ kṛtvā sarva‑karmāṇi sidhyati; nānyathā siddhir asti hi guroḥ pādāmbu‑sevayā ..32..
गुरुर्द्वीपः पदार्थानां संसारार्णवनौकिकः । तस्मात्संसारभीतानां गुरुः पात्रं परं स्मृतम् ॥३३॥
gurur dvīpaḥ padārthānāṃ saṃsārārṇava‑naukikaḥ; tasmāt saṃsāra‑bhītānāṃ guruḥ pātraṃ paraṃ smṛtam ..33..
गुरुं विना क्रतवोऽपि न यान्ति फलसञ्चयम् । गुरोः प्रसादमात्रेण सर्वं सफलता भवेत् ॥३४॥
guruṃ vinā kratavo’pi na yānti phala‑sañcayam; guroḥ prasāda‑mātreṇa sarvaṃ safalatā bhavet ..34..
गुरुतत्त्वं न जानन्ति ये जनाः सुखलोलुपाः । ते नश्यन्ति न संशयः संसारस्नानकारणात् ॥३५॥
guru‑tattvaṃ na jānanti ye janāḥ sukha‑lolupāḥ; te naśyanti na saṃśayaḥ saṃsāra‑snāna‑kāraṇāt ..35..
गुरुभक्तिः परा देवि सर्वतीर्थफलप्रदा । गुरुभक्तिविहीनस्य श्रमो नास्ति फलप्रदः ॥३६॥
guru‑bhaktiḥ parā devi sarva‑tīrtha‑phala‑pradā; guru‑bhakti‑vihīnasya śramo nāsti phala‑pradaḥ ..36..
गुरुपादाम्बुजद्वन्द्वं यः स्मरेत् सततं नरः । तस्य पापानि नश्यन्ति ब्रह्महत्यादिकानि च ॥३७॥
guru‑pādāmbuja‑dvandvaṃ yaḥ smaret satataṃ naraḥ; tasya pāpāni naśyanti brahma‑hatyādikāni ca ..37..
गुरोराराधनाद् देवि गुरोः पूजाऽधिका स्मृता । तस्माद् गुरोः परं नास्ति पूज्यं त्रिषु लोकेषु च ॥३८॥
guror ārādhanād devi guroḥ pūjā’dhikā smṛtā; tasmād guroḥ paraṃ nāsti pūjyaṃ triṣu lokeṣu ca ..38..
गुरोर्यत्पूजितं वस्तु तत्पूज्यं सर्वदेवताः । गुरोरनुग्रहेणेह प्रीयन्ते सर्वदेवताः ॥३९॥
guror yat pūjitaṃ vastu tat pūjyaṃ sarva‑devatāḥ; guror anugraheṇaiha prīyante sarva‑devatāḥ ..39..
गुरौ संतुष्टमानेन संतुष्टं जगदीश्वरम् । गुरौ कुपितमानेन कुपितं जगदीश्वरम् ॥४०॥
gurau saṃtuṣṭa‑mānena saṃtuṣṭaṃ jagad‑īśvaram; gurau kupita‑mānena kupitaṃ jagad‑īśvaram ..40..