Chapter 10
गुरु दासोऽहमीत्येव यः करोति ध्रुवं मनः । तस्य सर्वं प्रसिध्येत् गुरोः कृपावशानुगम् ॥१६१॥
guru dāso’ham ity eva yaḥ karoti dhruvaṃ manaḥ; tasya sarvaṃ prasidhyet guroḥ kṛpā‑vaśānugam ..161..
गुरोराराधनादेव प्रसीदति परेश्वरः । गुरोरभक्तिर्यस्यास्ति तस्य मोक्षो हि सिध्यति ॥१६२॥
guror ārādhanād eva prasīdati pareśvaraḥ; guror bhaktir yasyāsti tasya mokṣo hi sidhyati ..162..
गुरोर्यत्पादयोस्पर्शो महापातकनाशनः । तस्मात् स्पृशेयुरङ्घ्रिं ते ये मुक्तिं वाञ्छितुं क्षमाः ॥१६३॥
guror yat pādayosparśo mahā‑pātaka‑nāśanaḥ; tasmāt spṛśeyur aṅghriṃ te ye muktiṃ vāñchituṃ kṣamāḥ ..163..
गुरुगीता समासाद्य नृणां दुःखक्षयो भवेत् । सुखं स्याद्ब्रह्मभावश्च गुरुपादाम्बुसेवया ॥१६४॥
guru‑gītā samāsādya nṛṇāṃ duḥkha‑kṣayo bhavet; sukhaṃ syād brahma‑bhāvaś ca guru‑pādāmbu‑sevayā ..164..
गुरोः शिरोधरं कृत्वा यो वर्तेत सदा नरः । तस्य वाञ्छितसिद्धिः स्याद् ईडितं सर्वमेव च ॥१६५॥
guroḥ śiro‑dharaṃ kṛtvā yo varteta sadā naraḥ; tasya vāñchita‑siddhiḥ syād īḍitaṃ sarvam eva ca ..165..
गुरवे परमात्मने नमः सर्वात्मभाविने । यो ददाति परं तत्त्वं तस्मै श्रीगुरवे नमः ॥१६६॥
gurave paramātmane namaḥ sarvātma‑bhāvine; yo dadāti paraṃ tattvaṃ tasmai śrī‑gurave namaḥ ..166..
गुरोः पाठप्रभावेण विज्ञानं दीप्तमुद्यते । ततप्रकाशितमार्गेण याति ब्रह्म परं जनः ॥१६७॥
guroḥ pāṭha‑prabhāveṇa vijñānaṃ dīptam udyate; tat‑prakāśita‑mārgeṇa yāti brahma paraṃ janaḥ ..167..
गुरोः कथामृतं पेयम् गुरोः पदाम्बुजं स्पृशेत् । गुरोराज्ञां परं मन्ये शिरसा धारयाम्यहम् ॥१६८॥
guroḥ kathāmṛtaṃ peyam guroḥ padāmbujaṃ spṛśet; guror ājñāṃ paraṃ manye śirasā dhārayāmy aham ..168..
गुरोः प्रसादसिन्धोः स्यात् ये निमग्नाः शुभेच्छवः । तेषां भवाम्बुधिर्न स्ति यान्ति ते परमं पदम् ॥१६९॥
guroḥ prasāda‑sindhoḥ syāt ye nimagnāḥ śubhecchavaḥ; teṣāṃ bhavāmbudhīr nasti yānti te paramaṃ padam ..169..
गुरुगीता सदाऽखण्डा ज्ञानदात्री परा स्मृता । तस्या जपेन देवेशि देहभेदो निवर्तते ॥१७०॥
guru‑gītā sadā’khaṇḍā jñāna‑dātrī parā smṛtā; tasyā japena deveśi deha‑bhedo nivartate ..170..
गुरोः प्रसादलब्धेन ज्ञानदीपेन चेतसः । अज्ञानान्धिरतो नाशं याति पुमानसन्दतः ॥१७१॥
guroḥ prasāda‑labdhena jñāna‑dīpena cetasaḥ; ajñānāndhir ato nāśaṃ yāti pumān asan‑dataḥ ..171..
गुरोराज्ञां सदा कृत्वा हृदि धृत्वा सदा नरः । अपरोक्षं परं ब्रह्म विलभेत किलाधिकम् ॥१७२॥
guror ājñāṃ sadā kṛtvā hṛdi dhṛtvā sadā naraḥ; aparokṣaṃ paraṃ brahma vilabheta kilādhikam ..172..
गुरुर्वेदान्तवाक्यानां सारं हृदि निवेशयेन् । ततो निःशेषतां याति विषयेभ्यो मनोजवः ॥१७३॥
gurur vedānta‑vākyānāṃ sāraṃ hṛdi niveśayen; tato niḥśeṣatāṃ yāti viṣayebhyo mano‑javaḥ ..173..
गुरोः परतरो नास्ति तत्त्वं नास्ति पदं परम् । एवं निश्चित्य बुद्ध्या तु सेवेत गुरुमादरात् ॥१७४॥
guroḥ parataro nāsti tattvaṃ nāsti padaṃ param; evaṃ niścitya buddhyā tu seveta gurum ādarāt ..174..
गुरुगीता सुपुण्या स्यान्नित्यं मां पालयेत् बुधः । तां पठन् शृण्वन् विचरण् मोक्षमर्गं निगच्छति ॥१७५॥
guru‑gītā supuṇyā syān nityaṃ māṃ pālayet budhaḥ; tāṃ paṭhan śṛṇvan vicaraṇ mokṣa‑margaṃ nigacchati ..175..
गुरोः स्मरणमात्रेण विष्णुमन्त्रमिवोच्चरन् । यः पुमान् लभते सिद्धिं स मुक्तो भवति ध्रुवम् ॥१७६॥
guroḥ smaraṇa‑mātreṇa viṣṇu‑mantram ivoccaran; yaḥ pumān labhate siddhiṃ sa mukto bhavati dhruvam ..176..
गुरोरुपदेशतः श्रीमान् भवति ज्ञानपारगः । स संसारं तरत्येव गुरोः कृपावशानुगः ॥१७७॥
guror upadeśataḥ śrīmān bhavati jñāna‑pāragaḥ; sa saṃsāraṃ taraty eva guroḥ kṛpā‑vaśānugaḥ ..177..
गुरोः कृपार्णवे मग्नो न शोचति कदाचन । सर्वदा तुष्यते धीरः परानन्दरसाश्रयः ॥१७८॥
guroḥ kṛpārṇave magno na śocati kadācana; sarvadā tuṣyate dhīraḥ parānanda‑rasāśrayaḥ ..178..
गुरुगीता हृदि स्थाप्य लोके कार्याणि कारयेत् । न तस्य कर्मबन्धोऽस्ति न दुःखं न च विद्यते ॥१७९॥
guru‑gītā hṛdi sthāpya loke kāryāṇi kārayet; na tasya karma‑bandho’sti na duḥkhaṃ na ca vidyate ..179..
अन्ते देहे विमुक्तः स्यान् गुरोः प्रसादसञ्चयात् । तदा परं पदं याति नैव याति पुनर्भवम् ॥१८०॥
ante dehe vimuktaḥ syān guroḥ prasāda‑sañcayāt; tadā paraṃ padaṃ yāti naiva yāti punar‑bhavam ..180..
गुरोरनुग्रहेणैव सिद्धिर्भवति नान्यथा । इति स्कन्दे पुराणेऽस्मिन् श्रीगुरुगीतायां निर्णयः ॥१८१॥
guror anugraheṇaiva siddhir bhavati nānyathā; iti skande purāṇe’smin śrī‑guru‑gītāyāṃ nirṇayaḥ ..181..
इति श्रीस्कान्दे महापुराणे उमामहेश्वरसंवादे श्रीगुरुगीता समाप्ता ॥१८२॥
iti śrī‑skānde mahā‑purāṇe umā‑maheśvara‑saṃvāde śrī‑guru‑gītā samāptā ..182..