Chapter 9
गुरुगीता प्रसीदेत सततं हृदये नरम् । यः पठेत् श्रद्धया नित्यं स याति परमां गतिम् ॥१४१॥
guru‑gītā prasīdeta satataṃ hṛdaye naram; yaḥ paṭhet śraddhayā nityaṃ sa yāti paramāṃ gatim ..141..
गुरुं विनाऽपि शास्त्रार्थं यो वेत्ति न स विद्यते । गुरुरेव हि कारकः परज्ञानप्रबोधनम् ॥१४२॥
guruṃ vinā’pi śāstrārthaṃ yo vetti na sa vidyate; gurur eva hi kārakaḥ para‑jñāna‑prabodhanam ..142..
गुरोरामलपद्माभ्यां यो नतिः कुरुते नरः । तस्य पापं क्षणेनैव लीयते नात्र संशयः ॥१४३॥
guror āmala‑padmābhyāṃ yo natiḥ kurute naraḥ; tasya pāpaṃ kṣaṇenaiva līyate nātra saṃśayaḥ ..143..
गुरुगीता परं दिव्यं रहस्यं ब्रह्मणः परम् । तां यो गृह्णाति भक्त्याऽद्य स जीवन्मुक्त उच्यते ॥१४४॥
guru‑gītā paraṃ divyaṃ rahasyaṃ brahmaṇaḥ param; tāṃ yo gṛhṇāti bhaktyā’dya sa jīvan‑mukta ucyate ..144..
गुरोः सन्निधिमात्रेण बन्धनानि क्षयो ययुः । प्रपद्ये शरणं देवं गुरुं शम्भुं सनातनम् ॥१४५॥
guroḥ sannidhi‑mātreṇa bandhanāni kṣayo yayuḥ; prapadye śaraṇaṃ devaṃ guruṃ śambhuṃ sanātanam ..145..
गुरुमन्त्रं जपेन्नित्यं गुरोर्नाम सदा स्मरेत् । गुरोः पादाम्बुजं ध्यायन् भवाब्धेस्तरति ध्रुवम् ॥१४६॥
guru‑mantraṃ japen nityaṃ guroḥ nāma sadā smaret; guroḥ pādāmbujaṃ dhyāyan bhavābdhes tarati dhruvam ..146..
गुरोः प्रसादसम्भूतो यः प्रज्ञादर्शनोदयः । तस्मै नमो नमो नित्यं यो मोक्षस्य प्रदायकः ॥१४७॥
guroḥ prasāda‑sambhūto yaḥ prajñā‑darśanodayaḥ; tasmai namo namo nityaṃ yo mokṣasya pradāyakaḥ ..147..
गुरोर्यत्पादयोः स्पर्शाद् वियदाख्यं महद् वपुः । प्रकशते स्वयंदिव्यं तद्ब्रह्म प्राप्यते ध्रुवम् ॥१४८॥
guror yat pādayoḥ sparśād viyad‑ākhyaṃ mahad vapuḥ; prakaśate svayaṃ divyaṃ tad brahma prāpyate dhruvam ..148..
गुरोराज्ञायां नृपो धर्मं लोकानुग्रहमाचरेत् । ततः प्रसन्नो गुरुराह प्रजाः सन्तु सुखोदयाः ॥१४९॥
guror ājñāyāṃ nṛpo dharmaṃ lokānugraham ācaret; tataḥ prasanno gurur āha prajāḥ santu sukhodayāḥ ..149..
गुरुगीता प्रपठिता दुःखदावानले स्तिथे । शीतलं कुरुते चेतः सर्वं सौख्यं प्रयच्छति ॥१५०॥
guru‑gītā prapaṭhitā duḥkha‑dāvānale stithe; śītalaṃ kurute cetaḥ sarvaṃ saukhyaṃ prayacchati ..150..
गुरोर्निन्दां न कर्तव्यां केनचिद् बुद्धिमान्नरः । निन्दकः पतितो मूढः स दुःखस्य न विद्यते ॥१५१॥
guror nindāṃ na kartavyāṃ kenacid buddhimān naraḥ; nindakaḥ patito mūḍhaḥ sa duḥkhasya na vidyate ..151..
गुरुभक्तिः परा सेया गुरुध्यानं परं स्मृतम् । तयोः परिणामतो नित्यं मोक्षो जायेत निश्चितम् ॥१५२॥
guru‑bhaktiḥ parā seya guru‑dhyānaṃ paraṃ smṛtam; tayoḥ pariṇāmato nityaṃ mokṣo jāyeta niścitam ..152..
गुरोरादेशपालनं सर्वधर्मेषु पूजितम् । यत् कृतं तेन देव्या वा तत् सर्वं फलदं ध्रुवम् ॥१५३॥
guror ādeśa‑pālanaṃ sarva‑dharmeṣu pūjitam; yat kṛtaṃ tena devyā vā tat sarvaṃ phaladaṃ dhruvam ..153..
गुरोः पादाब्जसेवायां मनो यस्य न सङ्गतम् । तस्य जन्मनि जन्मानि श्रेयो नैव प्रवर्धते ॥१५४॥
guroḥ pādābja‑sevāyāṃ mano yasya na saṅgatam; tasya janmani janmāni śreyo naiva pravardhate ..154..
गुरोः प्रसादसम्पन्नो योगी भवति दुर्लभः । स लोके पूज्यते नित्यं विमुक्तो निरुपाधिकः ॥१५५॥
guroḥ prasāda‑sampanno yogī bhavati durlabhaḥ; sa loke pūjyate nityaṃ vimukto nirupādhikaḥ ..155..
गुरुमेव शरणं गत्वा यः शरण्यं प्रपद्यते । तस्मै ददाति भगवाञ्छिवः सर्वार्थसिद्धिदम् ॥१५६॥
gurum eva śaraṇaṃ gatvā yaḥ śaraṇyaṃ prapadyate; tasmai dadāti bhagavāñ śivaḥ sarvārtha‑siddhidam ..156..
गुरोः समाधिदर्शनं महापुण्यप्रदायकम् । यस्य दृश्यते तदीक्षा स मुक्तो भवति ध्रुवम् ॥१५७॥
guroḥ samādhi‑darśanaṃ mahā‑puṇya‑pradāyakam; yasya dṛśyate tad īkṣā sa mukto bhavati dhruvam ..157..
गुरोः प्रसन्नतां दृष्ट्वा प्रसीदन्ति हि देवताः । ततस्तु सर्वसिद्धीनां प्राप्तिः स्यात् न संशयः ॥१५८॥
guroḥ prasannatāṃ dṛṣṭvā prasīdanti hi devatāḥ; tatas tu sarva‑siddhīnāṃ prāptiḥ syāt na saṃśayaḥ ..158..
गुरुगीता प्रवक्तव्या श्रोतव्या च विशेषतः । येनैव लभ्यते ज्ञानं मोक्षः सिद्धिश्च शाश्वती ॥१५९॥
guru‑gītā pravaktavyā śrotavyā ca viśeṣataḥ; yenaiva labhyate jñānaṃ mokṣaḥ siddhiś ca śāśvatī ..159..
गुरोराज्ञां सदा कुर्याद् यः प्राणैरपि न त्यजेत् । स एव पुरुषव्याघ्रः स एव परमः पुमान् ॥१६०॥
guror ājñāṃ sadā kuryād yaḥ prāṇair api na tyajet; sa eva puruṣa‑vyāghraḥ sa eva paramaḥ pumān ..160..