Chapter 8
नित्यं गुरौ मनः कृत्वा जपेन्मन्त्रं समाहितः । ततो भवति सिद्धिर्हि गुरोः प्रसादलालितः ॥१२१॥
nityaṃ gurau manaḥ kṛtvā japen mantraṃ samāhitaḥ; tato bhavati siddir hi guroḥ prasāda‑lālitaḥ ..121..
अल्पीयसी गतिः पुंसां न गुरोः सेवया विना । गुरोः सेवा परा देवि सर्वदानाधिकप्रदा ॥१२२॥
alpīyasī gatiḥ puṃsāṃ na guroḥ sevayā vinā; guroḥ sevā parā devi sarva‑dānādhika‑pradā ..122..
गुरुकीर्तिर्यशो लोके स्थास्यति स्वर्णभूषितम् । यः करोति गुरोः सेवा स धन्यः पुरुषोत्तमः ॥१२३॥
guru‑kīrtir yaśo loke sthāsyati svarṇa‑bhūṣitam; yaḥ karoti guroḥ sevā sa dhanyaḥ puruṣottamaḥ ..123..
गुरुमुख्यानि वाक्यानि धरेत् सन्न्यस्तमानसः । तन्निदेशं समाचर्च्य साधयेन्मोक्षमिच्छया ॥१२४॥
guru‑mukhyāni vākyāni dharet sannyasta‑mānasaḥ; tan‑nideśaṃ samācarcya sādhayen mokṣa‑micchayā ..124..
गुरोः पादपद्मसेवा सर्वतीर्थफलप्रदा । तस्माद् देवि सदाऽभ्यस्य गुरोः सेवा मनोहरम् ॥१२५॥
guroḥ pāda‑padma‑sevā sarva‑tīrtha‑phala‑pradā; tasmād devi sadā’bhyasya guroḥ sevā manoharam ..125..
गुरवः शरणं नित्यं दुःखदावानलेर्तितम् । यत्र शीतलता नित्यं तस्मिन् गुरुपदाम्बुजे ॥१२६॥
guravaḥ śaraṇaṃ nityaṃ duḥkha‑dāvānalerditam; yatra śītalatā nityaṃ tasmin guru‑padāmbuje ..126..
गुरोर्यः सङ्कटे भक्त्या तिष्ठति स्थिरनिश्चयः । तमुद्धरेद् दयालुश्च गुह्यं तत्त्वं निवेदयेत् ॥१२७॥
guror yaḥ saṅkaṭe bhaktyā tiṣṭhati sthira‑niścayaḥ; tam uddhared dayāluś ca guhyaṃ tattvaṃ nivedayet ..127..
गुरोः प्रसादमात्रेण निर्वृत्तिः स्यादशेषतः । अविद्याया विनाशश्च तदा निःशेष एव हि ॥१२८॥
guroḥ prasāda‑mātreṇa nirvṛttiḥ syād aśeṣataḥ; avidyāyā vināśaś ca tadā niḥśeṣa eva hi ..128..
गुरोरन्तिकसम्प्राप्तौ शान्तिः प्रज्ञा च वर्धते । भक्तिर्भवति नित्यैव मोक्षमार्गविवर्धिनी ॥१२९॥
guror‑antika‑samprāptau śāntiḥ prajñā ca vardhate; bhaktir bhavati nityaiva mokṣa‑mārga‑vivardhinī ..129..
गुरोर्यः सततं भक्तः साक्षादेवो हि मर्त्यधा । तं नमामि सदाऽद्वैतं यो ददाति परां गतिम् ॥१३०॥
guror yaḥ satataṃ bhaktaḥ sākṣād devo hi martyadhā; taṃ namāmi sadā’dvaitaṃ yo dadāti parāṃ gatim ..130..
गुरवे सर्वभूतेषु भावयेद् भक्तिमात्मजः । ततो भवति सिद्धिर्हि सर्वकर्मसु निश्चयम् ॥१३१॥
gurave sarva‑bhūteṣu bhāvayed bhaktim ātmajaḥ; tato bhavati siddir hi sarva‑karmasu niścayam ..131..
गुरोः स्मरणमात्रेण ह्यन्तरायो निवर्तते । गुरोः पादाम्बुजे नित्यं यः पिबेद् स कृतार्थकृत् ॥१३२॥
guroḥ smaraṇa‑mātreṇa hy antarāyo nivartate; guroḥ pādāmbuje nityaṃ yaḥ pibed sa kṛtārtha‑kṛt ..132..
गुरुगीता परा विद्या परानन्दप्रदायिनी । यां पठन्ति नराः श्रद्धा ते लभन्ते दृढां मतिम् ॥१३३॥
guru‑gītā parā vidyā parānanda‑pradāyinī; yāṃ paṭhanti narāḥ śraddhā te labhante dṛḍhāṃ matim ..133..
गुरोरुपदेशवेलायां यः स्यात् तत्र समाहितः । तस्मै ददाति तत्त्वं साक्षान्मुक्तिं च दुलर्भाम् ॥१३४॥
guror upadeśa‑velāyāṃ yaḥ syāt tatra samāhitaḥ; tasmai dadāti tattvaṃ sākṣān muktiṃ ca durlabhām ..134..
नित्यं गुरौ प्रतिष्ठाय तिष्ठेद्देहावसानकः । ततः परं पदं याति न पुनर्जन्म विद्यते ॥१३५॥
nityaṃ gurau pratiṣṭhāya tiṣṭhed dehāvasānakaḥ; tataḥ paraṃ padaṃ yāti na punar‑janma vidyate ..135..
गुरुना पातितो यो वै दुःखसिन्धौ निमज्जति । स एवोत्कर्षयेदेनं गुरुः शान्तिप्रदायकः ॥१३६॥
gurunā pātito yo vai duḥkha‑sindhau nimajjati; sa evotkarṣayed enaṃ guruḥ śānti‑pradāyakaḥ ..136..
गुरोः कृपाभिषिक्तो यो नरो भवति सन्नतः । तस्य लोके तथा लोकेऽपि सर्वं सिद्ध्यति भूरिशः ॥१३७॥
guroḥ kṛpā‑bhiṣikto yo naro bhavati sannataḥ; tasya loke tathā loke’pi sarvaṃ sidhyati bhūriśaḥ ..137..
गुरोः कृते कृतं सर्वं गुरोरर्थं समाचरेत् । गुरौ समर्प्य सर्वस्वं लभते परमां गतिम् ॥१३८॥
guroḥ kṛte kṛtaṃ sarvaṃ guror arthaṃ samācaret; gurau samarapya sarvasvaṃ labhate paramāṃ gatim ..138..
गुरुः पूर्णतमो देवो गुरुः पूर्णतमं पदम् । गुरोः पूर्णतया देव्याः पूर्णं विश्वं प्रपश्यति ॥१३९॥
guruḥ pūrṇatamo devo guruḥ pūrṇatamaṃ padam; guroḥ pūrṇatayā devyāḥ pūrṇaṃ viśvaṃ prapaśyati ..139..
गुरोः स्थितिं समासाद्य नित्यं तिष्ठेत् स्वधर्मतः । ततः प्रसन्नचित्तोऽसौ परब्रह्माधिगच्छति ॥१४०॥
guroḥ sthitiṃ samāsādya nityaṃ tiṣṭhet sva‑dharmataḥ; tataḥ prasanna‑citto’sau para‑brahmādhigacchati ..140..