Chapter 7
गुरुमेव नमस्कुर्याद् गुरुमेव स्मरेन् नरः । गुरुमेव परं ब्रह्म यस्य चित्ते स नश्यति ॥१०१॥
gurum eva namaskuryād gurum eva smaren naraḥ; gurum eva paraṃ brahma yasya citte sa naśyati ..101..
गुरोरादेशमादाय यो याति परमां गतिम् । न तस्य जन्म दुःखं वा न बन्धो न च संशयः ॥१०२॥
guror ādeśam ādāya yo yāti paramāṃ gatim; na tasya janma duḥkhaṃ vā na bandho na ca saṃśayaḥ ..102..
गुरौ लग्नं मनो यस्य तस्य योगो न दूरतः । अचिरेणैव लभ्येत परं तत्त्वं निरञ्जनम् ॥१०३॥
gurau lagnaṃ mano yasya tasya yogo na dūrataḥ; acireṇaiva labhyeta paraṃ tattvaṃ nirañjanam ..103..
गुरुमात्रप्रसादेन येन दृश्यं प्रकाशितम् । तदेव परमं तत्त्वं गुरोरन्तः प्रकाशितम् ॥१०४॥
guru‑mātra‑prasādena yena dṛśyaṃ prakāśitam; tadeva paramaṃ tattvaṃ guror antaḥ prakāśitam ..104..
गुरुं विना न मन्त्रोऽस्ति न तीर्थं नापि दैवतम् । गुरुस्त्रीणि त्रयो लोका गुरोरन्ते परं पदम् ॥१०५॥
guruṃ vinā na mantro’sti na tīrthaṃ nāpi daivatam; gurus trīṇi trayo lokā guror ante paraṃ padam ..105..
गुरोर्निरवशेषेण यः करोति निवेदनम् । तस्य ग्राह्यं जगत्सर्वं नात्र कार्या विचारणा ॥१०६॥
guroḥ niravaśeṣeṇa yaḥ karoti nivedanam; tasya grāhyaṃ jagat sarvaṃ nātra kāryā vicāraṇā ..106..
गुरुपादाम्बुजं नित्यं यो ध्यायति समाहितः । तस्य चित्तं स्वयंसिद्धं भवेद् ब्रह्मणि निश्चितम् ॥१०७॥
guru‑pādāmbujaṃ nityaṃ yo dhyāyati samāhitaḥ; tasya cittaṃ svayaṃ‑siddhaṃ bhaved brahmaṇi niścitam ..107..
गुरोराज्ञां समालम्ब्य व्रजेद् धर्मं सनातनम् । गुरोः प्रसादतो नॄणां सर्वकामाः प्रसीदति ॥१०८॥
guror ājñāṃ samālambya vrajed dharmaṃ sanātanam; guroḥ prasādato nṝṇāṃ sarva‑kāmāḥ prasīdati ..108..
गुरोरभ्यर्चनं कृत्वा तदादेशं समाचरेत् । गुरुप्रीतिप्रसादेन ह्यन्तःशुद्धिर्विधीयते ॥१०९॥
guror abhyarcanaṃ kṛtvā tad‑ādeśaṃ samācaret; guru‑prīti‑prasādena hy antaḥ‑śuddhir vidhīyate ..109..
गुरोः स्थितिं समाधत्ते यः स देवो हि मानवैः । तं नमामि सदाऽद्वैतं गुरुमेव निरामयम् ॥११०॥
guroḥ sthitiṃ samādhatte yaḥ sa devo hi mānavaiḥ; taṃ namāmi sadā’dvaitaṃ gurum eva nirāmayam ..110..
गुरवो बहवो लोके व्यवहारार्थसिद्धये । आत्मतत्त्वप्रबोधाय दुर्लभो गुरुरुच्यते ॥१११॥
guravo bahavo loke vyavahārārtha‑siddhaye; ātma‑tattva‑prabodhāya durlabho gurur ucyate ..111..
यः करोति गुरौ प्रीतिं स लभेत् परमानुगाम् । यः करोति गुरौ द्वेषं पतत्येव न संशयः ॥११२॥
yaḥ karoti gurau prītiṃ sa labhet paramānugām; yaḥ karoti gurau dveṣaṃ pataty eva na saṃśayaḥ ..112..
गुरोर्मुखे स्थिता विद्या गुरोर्देहे स्थितं शिवम् । गुरोः पादे स्थितं तत्त्वं तस्माद् गुरुमुपासये ॥११३॥
guror mukhe sthitā vidyā guror dehe sthitaṃ śivam; guroḥ pāde sthitaṃ tattvaṃ tasmād gurum upāsaye ..113..
गुरोरनाम्नि यः प्रीतो देवताः प्रीयते ध्रुवम् । गुरोरदृष्टिमात्रेण पापौघो विलयं व्रजेत् ॥११४॥
guror‑nāmni yaḥ prīto devatāḥ prīyate dhruvam; guror‑dṛṣṭi‑mātreṇa pāpaugho vilayaṃ vrajet ..114..
गुरुकृपाविना देवि न सिद्धिर्न च मोक्षणम् । तस्मात् सर्वप्रयत्नेन गुरौ भक्तिं समाचरेत् ॥११५॥
guru‑kṛpā‑vinā devi na siddhir na ca mokṣaṇam; tasmāt sarva‑prayatnena gurau bhaktiṃ samācaret ..115..
गुरोरग्रे शुध्दचित्तो नृपोऽपि विनयोपेतः । तस्य राज्यं चिरं तिष्ठेत् प्रजास्तस्य सुखं यतः ॥११६॥
guror agre śuddha‑citto nṛpo’pi vinayopetaḥ; tasya rājyaṃ ciraṃ tiṣṭhet prajās tasya sukhaṃ yataḥ ..116..
गुरुणा दर्शिते मार्गे यो धावेत् दृढनिश्चयः । स लभेत् परमं स्थानं न कदाचिद् विल्मभेत् ॥११७॥
guruṇā darśite mārge yo dhāvet dṛḍha‑niścayaḥ; sa labhet paramaṃ sthānaṃ na kadācid vilambhavet ..117..
गुरुगीता हि रत्नानि मन्त्ररत्नानि धारयेत् । यः पठेत् श्रद्धया नित्यं स धन्यो नात्र संशयः ॥११८॥
guru‑gītā hi ratnāni mantra‑ratnāni dhārayet; yaḥ paṭhet śraddhayā nityaṃ sa dhanyo nātra saṃśayaḥ ..118..
गुरुर्वेदान्तसारः स्यात् गुरोरुक्तं परं वचः । यः करोति तदादेशं स मुक्तो भवति ध्रुवम् ॥११९॥
gurur vedānta‑sāraḥ syāt guror uktaṃ paraṃ vacaḥ; yaḥ karoti tad‑ādeśaṃ sa mukto bhavati dhruvam ..119..
गुरुर्धाता गुरुर्धर्मो गुरुर्देवोऽखिलेश्वरः । तस्मात् सर्वात्मना नित्यं गुरोरर्चनमाचरेत् ॥१२०॥
gurur dhātā gurur dharmo gurur devo’khileśvaraḥ; tasmāt sarvātmanā nityaṃ guror arcanam ācaret ..120..