Chapter 6
गुरोराज्ञां परां कृत्वा सर्वकर्माणि यः नरः । स साधयति तत्क्षिप्रं भक्त्या गुरुपरायणः ॥८१॥
guror ājñāṃ parāṃ kṛtvā sarva‑karmāṇi yaḥ naraḥ; sa sādhayati tat kṣipraṃ bhaktyā guru‑parāyaṇaḥ ..81..
गुरुं विना न चान्यः कश्चिद् दुस्तरमातरेत् । संसारसिन्धुमत्यर्थं गुरुणा तरति ध्रुवम् ॥८२॥
guruṃ vinā na cānyaḥ kaścid dustaram ātareta; saṃsāra‑sindhum atyarthaṃ guruṇā tarati dhruvam ..82..
गुरुगीताक्षरं नित्यं यो जपेत् श्रद्धयान्वितः । तस्य जीवन्मुक्तित्वं स्याद् इति शास्त्रार्थनिर्णयः ॥८३॥
guru‑gītākṣaraṃ nityaṃ yo japet śraddhayānvitaḥ; tasya jīvan‑muktitvaṃ syād iti śāstrārtha‑nirṇayaḥ ..83..
आचार्यं परमं विद्यां ब्रह्मविद्यां तथैव च । गुरुः प्रदर्शयेत् देवि कृपया करुणानिधिः ॥८४॥
ācāryaṃ paramaṃ vidyāṃ brahma‑vidyāṃ tathaiva ca; guruḥ pradarśayet devi kṛpayā karuṇā‑nidhiḥ ..84..
गुरुकार्यमनुद्दिश्य यः करोति मनीषया । तस्य कर्मफलाभ्यासः शुद्धो भवति निश्चितः ॥८५॥
guru‑kāryam anuddiśya yaḥ karoti manīṣayā; tasya karma‑phalābhyāsaḥ śuddho bhavati niścitaḥ ..85..
गुरोराराधनं कृत्वा गुरोः स्मरणमेव च । गुरोरुपदेशवाक्यानि मनसा धारयेद् बुधः ॥८६॥
guror ārādhanaṃ kṛtvā guroḥ smaraṇam eva ca; guror upadeśa‑vākyāni manasā dhāryed budhaḥ ..86..
शरीरेऽस्मिन् क्षणे यस्य गुरोः स्मरणमागतम् । तस्य पुण्यफलं देवी कोटियज्ञसमं भवेत् ॥८७॥
śarīre’smin kṣaṇe yasya guroḥ smaraṇam āgatam; tasya puṇya‑phalaṃ devī koṭi‑yajña‑samaṃ bhavet ..87..
गुरोः प्रसादमात्रेण महादोषा विनश्यति । कर्मबन्धविनिर्मुक्तः परमानन्दरूपभाक् ॥८८॥
guroḥ prasāda‑mātreṇa mahā‑doṣā vinaśyati; karma‑bandha‑vinirmuktaḥ param‑ānanda‑rūpa‑bhāk ..88..
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । न गुरोरधिकं ज्ञानं न गुरोरधिकं पदम् ॥८९॥
na guror adhikaṃ tattvaṃ na guror adhikaṃ tapaḥ; na guror adhikaṃ jñānaṃ na guror adhikaṃ padam ..89..
यः करोति गुरुं नित्यं सर्वकर्मेषु साक्षिणम् । तस्य साक्षादुपस्थितिः परमात्मनि जायते ॥९०॥
yaḥ karoti guruṃ nityaṃ sarva‑karmeṣu sākṣiṇam; tasya sākṣād upasthitiḥ paramātmani jāyate ..90..
मनसा वाचा कर्मणा गुरौ भक्तिं प्रयत्नतः । यः करोति स सिद्ध्येत ब्रह्मविद्यां सुदुर्लभाम् ॥९१॥
manasā vācā karmaṇā gurau bhaktiṃ prayatnataḥ; yaḥ karoti sa siddhyeta brahma‑vidyāṃ su‑durlabhām ..91..
गुरुगीता सदाऽभ्यास्याऽभ्यस्याऽभ्यास्य मानवा । भुक्तिमुक्तिद्वयं तत्र नान्यथा लभ्यते क्वचित् ॥९२॥
guru‑gītā sadā’bhyasyā’bhyasyā’bhyasya mānavā; bhukti‑mukti‑dvayaṃ tatra nānyathā labhyate kvacit ..92..
यत्र तिष्ठति गुरुः साक्षाद् यत्र तिष्ठन्ति देवताः । तत्र सर्वाणि तीर्थानि तत्र सर्वं शुभं शुभम् ॥९३॥
yatra tiṣṭhati guruḥ sākṣād yatra tiṣṭhanti devatāḥ; tatra sarvāṇi tīrthāni tatra sarvaṃ śubhaṃ śubham ..93..
गुरौ चित्तं सदा कृत्वा गुरोरङ्घ्रौ परं रतिम् । यः करोति स लोकेऽस्मिन् दुर्लभं लभते ध्रुवम् ॥९४॥
gurau cittaṃ sadā kṛtvā guror aṅghrau paraṃ ratim; yaḥ karoti sa loke’smin durlabhaṃ labhate dhruvam ..94..
गुरुं विनाऽन्यवाक्यानि शृण्वन् यो न विचक्षणः । स तस्यार्थं न लभते योषितामिव वेषभृत् ॥९५॥
guruṃ vinānya‑vākyāni śṛṇvan yo na vicakṣaṇaḥ; sa tasyārthaṃ na labhate yoṣitām iva veṣa‑bhṛt ..95..
नित्यं गुरुमुखान्निष्ठां कृत्वा योगी सदाऽचरन् । अचिरेणैव लभते परां सिद्धिं सनातनीम् ॥९६॥
nityaṃ guru‑mukhān niṣṭhāṃ kṛtvā yogī sadā’caran; acireṇaiva labhate parāṃ siddhiṃ sanātanīm ..96..
गुरोर्गेहे वसेन्नित्यं गुरोः कार्येषु तत्परः । गुरुसेवाफलं लब्ध्वा परां गच्छति निष्क्रियाम् ॥९७॥
guroḥ gehe vasen nityaṃ guroḥ kāryeṣu tat‑paraḥ; guru‑sevā‑phalaṃ labdhvā parāṃ gacchati niṣkriyām ..97..
गुरोर्निन्दां न कुर्यात् कदाचिदपि मानवः । गुरोराप्तं सुवर्णं हि रक्ष्यं जीवनसम्पदा ॥९८॥
guror nindāṃ na kuryāt kadācid api mānavaḥ; guror āptaṃ suvarṇaṃ hi rakṣyaṃ jīvana‑sampadā ..98..
गुरुना तुष्यते यस्मात् तेन देवाः प्रसन्नकाः । गुरौ दुष्टे जगद्दुष्टं गुरौ सन्ते जगत्सदम् ॥९९॥
gurenā tuṣyate yasmāt tena devāḥ prasannakāḥ; gurau duṣṭe jagad duṣṭaṃ gurau sente jagat sadam ..99..
गुरुगीता परं शास्त्रं सर्वोपनिषदां गरम् । तां ये पठन्ति नित्यं ते धन्याः परमाध्वरे ॥१००॥
guru‑gītā paraṃ śāstraṃ sarvopaniṣadāṃ garam; tāṃ ye paṭhanti nityaṃ te dhanyāḥ paramādhvare ..100..