Chapter 5
गुरोर्नाम्नः स्मरणमात्रात् पापानि प्रणश्यति । भवाब्धेरुत्तरो देहि गुरोः कृपाकटाक्षणात् ॥५६॥
guror nāmnaḥ smaraṇa‑mātrāt pāpāni praṇaśyati; bhavābdher uttaro dehi guroḥ kṛpā‑kaṭākṣaṇāt ..56..
गुरुमन्त्रस्य जपतः फलमाखण्डितं भवेत् । गुरोरनुग्रहादेव मुच्यते सर्वबन्धनात् ॥५७॥
guru‑mantrasya japataḥ phalam ākhaṇḍitaṃ bhavet; guror anugrahād eva mucyate sarva‑bandhanāt ..57..
गुरुगीता पठेद्यस्तु भक्त्या नित्यं समाहितः । तस्य सिद्धिर्भवेद् देवि दैवेन सह संयुता ॥५८॥
guru‑gītā paṭhed yastu bhaktyā nityaṃ samāhitaḥ; tasya siddhir bhaved devi daivena saha saṃyutā ..58..
यः पठेदेकचित्तेन गुरुगीतां विशेषतः । स भुक्त्वा सकलान् भोगान् अन्ते मोक्षमवाप्नुयात् ॥५९॥
yaḥ paṭhed eka‑cittena guru‑gītāṃ viśeṣataḥ; sa bhuktvā sakalān bhogān ante mokṣam avāpnuyāt ..59..
गुरुना दीक्षितो यो वै मन्त्रेण स्वप्रयत्नतः । सिद्धिं लभेत् क्षणेनैव नात्र कार्या विचारणा ॥६०॥
gurunā dīkṣito yo vai mantreṇa sva‑prayatnataḥ; siddhiṃ labhet kṣaṇenaiva nātra kāryā vicāraṇā ..60..
गुरोराज्ञां यथाशक्ति यः करोति निरन्तरम् । तस्य हस्ते सदा लक्ष्मीरविद्या न कदाचन ॥६१॥
guror ājñāṃ yathā‑śakti yaḥ karoti nirantaram; tasya haste sadā lakṣmīr avidyā na kadācana ..61..
गुरुकरुणया देवि सर्वं सिध्यति सुश्रुतम् । अतो गुरोः पदद्वन्द्वं प्रणमामि पुनः पुनः ॥६२॥
guru‑karuṇayā devi sarvaṃ sidhyati suśrutam; ato guroḥ pada‑dvandvaṃ praṇamāmi punaḥ punaḥ ..62..
यस्य नास्ति गुरोर्भक्तिर्न शास्त्रेṣu च श्रद्धया । तस्य देवि न लभ्येत मोक्षः कोटिजनैः सह ॥६३॥
yasya nāsti guroḥ bhaktir na śāstreṣu ca śraddhayā; tasya devi na labhyeta mokṣaḥ koṭi‑janaiḥ saha ..63..
गुरोः प्रसादवेलायां योगः सिद्धिश्च लभ्यते । यत् प्रयच्छति योगेन्द्रो न ददाति शतैरपि ॥६४॥
guroḥ prasāda‑velāyāṃ yogaḥ siddhiś ca labhyate; yat prayacchati yogendro na dadāti śatair api ..64..
गुरुभक्त्या विनाऽदेवि न विद्याऽन्तः प्रबोधते । तस्माद् गुरौ परा भक्तिः कर्तव्या सिद्धिकाङ्क्षिणा ॥६५॥
guru‑bhaktyā vinā devi na vidyā’ntaḥ prabodhate; tasmād gurau parā bhaktiḥ kartavyā siddhi‑kāṅkṣiṇā ..65..
गुरोरुपदेशमात्रेण ज्ञानं जायेत निश्चितम् । कृतकृत्यो भवेद्योगी गुरोः पादोदितेन तु ॥६६॥
guror upadeśa‑mātreṇa jñānaṃ jāyeta niścitam; kṛta‑kṛtyo bhaved yogī guroḥ pādoditena tu ..66..
गुरुतत्त्वं परं गूढं श्रुति-स्मृतिषु कीर्तितम् । यत् प्राप्य न पुनर्दुःखं न जन्म न च मृत्यु: ॥६७॥
guru‑tattvaṃ paraṃ gūḍhaṃ śruti‑smṛtiṣu kīrtitam; yat prāpya na punar duḥkhaṃ na janma na ca mṛtyuḥ ..67..
गुरुगीतां समभ्यस्य शृणुयाद् वा समाहितः । स पूज्यः सर्वदेवानां लभते परमां गतिम् ॥६८॥
guru‑gītāṃ samabhyasya śṛṇuyād vā samāhitaḥ; sa pūjyaḥ sarva‑devānāṃ labhate paramāṃ gatim ..68..
गुरुगीता महापुण्या पावनी पापनाशिनी । दुर्लभं संभावयति भुक्तिमुक्तिं तथैव च ॥६९॥
guru‑gītā mahā‑puṇyā pāvanī pāpa‑nāśinī; durlabhaṃ saṃbhāvayati bhukti‑muktiṃ tathaiva ca ..69..
गुरोराज्ञां समालम्ब्य यः करोति दिनेश्वरः । तस्य वंशे धनं दीर्घं कीर्तिर्भवति निश्चिता ॥७०॥
guror ājñāṃ samālambya yaḥ karoti dineśvaraḥ; tasya vaṃśe dhanaṃ dīrghaṃ kīrtir bhavati niścitā ..70..
गुरुसेवापराः शान्ता यथाविधि समाचरन् । तेषां सिद्धिर्भवेद् शीघ्रं नृणां जन्मनि जन्मनि ॥७१॥
guru‑sevā‑parāḥ śāntā yathā‑vidhi samācaran; teṣāṃ siddhir bhaved śīghraṃ nṛṇāṃ janmani janmani ..71..
यत्र यत्र स्थितो योगी गुरुं चिन्तयते हृदि । तत्र तत्र स यातीह परमात्मस्वरूपताम् ॥७२॥
yatra yatra sthito yogī guruṃ cintayate hṛdi; tatra tatra sa yātīha paramātma‑svarūpatām ..72..
गुरोः कृपासुधासारे स्नातः स्याद् द्विजसत्तमः । न तस्य दुष्कृतं किञ्चिद् न तस्यास्ति भयंकुतः ॥७३॥
guroḥ kṛpā‑sudhā‑sāre snātaḥ syād dvija‑sattamaḥ; na tasya duṣkṛtaṃ kiñcid na tasyāsti bhayaṃ kutaḥ ..73..
गुरोः समर्पितं सर्वं कृत्वा कर्म यदेव हि । तस्य कर्मणि सिद्धिः स्यात् सर्वदैव न संशयः ॥७४॥
guroḥ samarpi taṃ sarvaṃ kṛtvā karma yadeva hi; tasya karmaṇi siddhiḥ syāt sarvadāiva na saṃśayaḥ ..74..
गुरुशब्दं परं ब्रह्म सर्वशास्त्रेषु कीर्तितम् । तस्मात्तं मनसा ध्यायेद् वाचा पूजयते बुधः ॥७५॥
guru‑śabdaṃ paraṃ brahma sarva‑śāstreṣu kīrtitam; tasmāt taṃ manasā dhyāyed vācā pūjayate budhaḥ ..75..
गुरोः प्रत्यक्षतां ज्ञात्वा सेवां कुर्वीत मानवः । दूरस्थोऽपि स्मरेद् भक्त्या तदेव फलदं भवेत् ॥७६॥
guroḥ pratyakṣatāṃ jñātvā sevāṃ kurvīta mānavaḥ; dūra‑stho’pi smared bhaktyā tad‑eva phaladaṃ bhavet ..76..
गुरोः शापोऽपि कल्याणो वरं यद्भवति ध्रुवम् । आशीर्वादो विशेषेण संसारदावनाशनः ॥७७॥
guroḥ śāpo’pi kalyāṇo varaṃ yad bhavati dhruvam; āśīrvādo viśeṣeṇa saṃsāra‑dāva‑nāśanaḥ ..77..
यस्य चित्तं गुरौ नित्यं तस्य चित्तं न चञ्चलम् । चञ्चलत्वं हि नश्येत् तु गुरुध्यानप्रभावतः ॥७८॥
yasya cittaṃ gurau nityaṃ tasya cittaṃ na cañcalam; cañcalatvaṃ hi naśyet tu guru‑dhyāna‑prabhāvataḥ ..78..
गुरोः स्मरणमात्रेण पापौघो विलयं व्रजेत् । गुरुगीता जपेन्नित्यं स एव परमः पुमान् ॥७९॥
guroḥ smaraṇa‑mātreṇa pāpaugho vilayaṃ vrajet; guru‑gītā japen nityaṃ sa eva paramaḥ pumān ..79..
देवाः सन्तु प्रसन्नास्ते गुरौ यस्य मनो निधेः । तस्य लोके च लोकेऽस्मिन् सर्वं सिध्यति निश्चयम् ॥८०॥
devāḥ santu prasannās te gurau yasya mano‑nidheḥ; tasya loke ca loke’smin sarvaṃ sidhyati niścayam ..80..