ओं | पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
oṃ | pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥
īśāvāsyamidaṃ sarvaṃ yatkiñca jagatyāṃ jagat | tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam || 1 ||
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ | evaṃ tvayi nānyatheto’sti na karma lipyate nare || 2 ||
असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
asuryā nāma te lokā andhena tamasāvṛtāḥ | tāṃste pretyābhigacchanti ye ke cātmahano janāḥ || 3 ||
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat | taddhāvato’nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti || 4 ||
तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
tadejati tannaijati taddūre tadvantike | tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ || 5 ||
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
yastu sarvāṇi bhūtānyātmanyevānupaśyati | sarvabhūteṣu cātmānaṃ tato na vijugupsate || 6 ||
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ | tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ || 7 ||
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धम् अपापविद्धम् । कविर्मनीषी परिभूः स्ययम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥
sa paryagācchukramakāyamavraṇamasnāviraṃśuddham apāpaviddham | kavirmanīषī paribhūḥ syayambhūryāthātathyato’rthānvyadadhācchāśvatībhyaḥ samābhyaḥ || 8 ||
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमोय उ विद्यायां रताः ॥ ९ ॥
andhantamaḥ praviśanti ye’vidyāmupāsate | tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || 9 ||
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
anyadevāhurvidyayā’nyadāhuravidyayā | iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire || 10 ||
विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥
vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha | avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute || 11 ||
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्यां रताः ॥ १२ ॥
andhaṃ tamaḥ praviśanti ye’sambhūtimupāsate | tato bhūya iva te tamo ya u saṃbhūtyāṃ ratāḥ || 12 ||
अन्यदेवाहुः संभवादन्यदाहुरसंभवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥
anyadevāhuḥ saṃbhavādanyadāhurasaṃbhavāt | iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire || 13 ||
संभूतिं च विनाशं च यस्तद्वेदोभयं सह । विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ॥ १४ ॥
saṃbhūtiṃ ca vināśaṃ ca yastadvedobhayaṃ saha | vināśena mṛtyuṃ tīrtvā saṃbhūtyāmṛtamaśnute || 14 ||
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham | tattvaṃ pūṣannapāvṛṇu satyadhर्मāya dṛṣṭaye || 15 ||
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह । तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīnsamūha | tejaḥ yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi yo’sāvasau puruṣaḥ so’hamasmi || 16 ||
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं । क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥
vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram | oṃ | krato smara kṛtaṃ smara krato smara kṛtaṃ smara || 17 ||
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८ ॥
agne naya supathā rāye asmānviśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema || 18 ||