हरिः ॐ । ॐ इत्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीते तदप्योङ्कार एव ॥१॥
hariḥ oṃ. oṃ ity etad akṣaram idaṃ sarvam; tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṅkāra eva; yaccānyat trikālātīte tad apy oṅkāra eva ..1..
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥
sarvaṃ hy etad brahma; ayam ātmā brahma; so 'yam ātmā catuṣpāt ..2..
जाग्रत्स्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः ॥३॥
jāgrat-sthāno bahiṣ-prajñaḥ saptāṅga ekonaviṃśati-mukhaḥ sthūlabhuk vaiśvānaraḥ prathamaḥ pādaḥ ..3..
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसः द्वितीयः पादः ॥४॥
svapna-sthāno 'ntaḥ-prajñaḥ saptāṅga ekonaviṃśati-mukhaḥ praviviktabhuk taijasaḥ dvitīyaḥ pādaḥ ..4..
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥
suṣupta-sthāna ekībhūtaḥ prajñānaghana evā'nandamayo hy ānanda-bhuk ceto-mukhaḥ prājñas tṛtīyaḥ pādaḥ ..5..
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥
eṣa sarveśvaraḥ eṣa sarvajñaḥ eṣo'ntaryāmī eṣa yoniḥ sarvasya; prabhavāpyayau hi bhūtānām ..6..
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥७॥
nāntaḥ-prajñaṃ na bahiṣ-prajñaṃ nobhayataḥ-prajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam; adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātma-pratyaya-sāraṃ prapañcopaśamaṃ śāntaṃ śivam advaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ..7..
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रा । पादा मात्रा मात्राś्च पादाः । अकार उकारो मकार इति ॥८॥
so 'yam ātmā 'dhyakṣaram oṅkāro 'dhimātrā; pādā mātrā mātrāś ca pādāḥ; akāra ukāro makāra iti ..8..
जागरितस्थानो वैश्वानरोऽकारः प्रथमामात्रा आप्तेरादिमत्वाद्वा आप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥९॥
jāgarita-sthāno vaiśvānaro 'kāraḥ prathamā mātrā; āpter ādimatvād vā; āpnoti ha vai sarvān kāmān ādiś ca bhavati ya evaṃ veda ..9..
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा उत्कर्षादुभयत्वाद्वा ऊर्ध्व उन्नीयते ह वै ज्ञानसन्ततिं समनश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥१०॥
svapna-sthānas taijasa ukāro dvitīyā mātrā; utkarṣād ubhayatvād vā; ūrdhva unnīyate ha vai jñāna-santatiṃ samanāś ca bhavati nāsyābrahmavit-kule bhavati ya evaṃ veda ..10..
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वम् आपीतिश्च भवति य एवं वेद ॥११॥
suṣupta-sthānaḥ prājño makāras tṛtīyā mātrā; miter apīter vā; minoti ha vā idaṃ sarvam apītiś ca bhavati ya evaṃ veda ..11..
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव । स आत्मा विज्ञेयः ॥१२॥
amātraś caturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaita evam oṅkāra ātmāiva; sa ātmā vijñeyaḥ ..12..